A 408-18 Jātakālaṅkāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 408/18
Title: Jātakālaṅkāra
Dimensions: 21.2 x 14.3 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1900
Acc No.: NAK 3/104
Remarks:
Reel No. A 408-18 Inventory No. 26951
Title Jātakālaṃkāra
Author Gaṇeśa Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing 23r
Size 23.0 x 14.0 cm
Folios 25
Lines per Folio 9–13 aniyata
Foliation figures on the verso, in the upper left-hand margin under the marginal title jā.kā.kā and in the lower right-hand margin under the word rāma
Scribe Durgādatta
Date of Copying VS 1900 ŚS 1764 ?
Place of Deposit NAK
Accession No. 3/104
Manuscript Features
Eligible writings.
On the exposure two is written
oṃ haraye rāmāya tubhyaṃ namaḥ durgādatta lekharāja pustakam idaṃ utprabhāti patināmakadurgādattasyeti (!) bodhyam rāma durgādattena svahastena likhitam asti rāmaḥ kiṃ jātakālaṃkāra likhitadurgādattena |
rāmāya tubhyaṃ namaḥ durgādattohaṃ namas karomi
23r is not available, after the fols. 22v folios are not in order.
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || gaṇeśaṃ praṇamya ||
sānaṃdan (!) praṇitya si(2)ddhisadanaṃ lambodaram bhāratīṃ ||
sūryyādigrahamaṃḍalaṃ nijaguruṃ bhaktyā (3) hṛdabje sthitam ||
yeṣām aṃghrisaroruhasmara[[ṇa]]to nānāvidhās siddha(4)yaḥ ||
siddhiṃ yāṃti laghuprayāṃti vilayaṃ pratyūhaśailaprajāḥ || 2 ||
(5) yatpūrvaṃ paramaṃ śukāsyagalitaṃ sajjātaka phakkikāṃ ||
rūpaṃ gūḍhasamaṃ ta(6)d eva viśadaṃ kurve gaṇeśao smyaham (fol. 1v1–6)
End
gadhyair+sarguṃphite sūrisoṣe (!) laṃkārākhye maṃjulesmin
vaṃśodhyāyaḥ śrīgaṇeśena varyair +jñair(!) yaṃ
karavāṇasaṃkhyaiḥ praṇītaḥ || śloka gīnatī 1237 pramāṇa jātakālaṃkāre saṃti (exp. 25b3–7 and exp.26b1)
Colophon
iti śrījātakālaṃkāre davajñagaṇe(3)śaviracitoyaṃ (!) graṃthaṃ sampūrṇam (!) |
❖ ❁ (4) saptāni saptendumite śakedaḥ (!)
śrījātakā(5)laṃkaraṇaṃ manojñaṃ
viśvākhyati(6)thyāṃ guruvāsare ca
māghe 'site nyasta(7)m atho janārthaṃ ||❖ samvat 1900 (8)śāke 17‥ 64(!) bhādrapadamāse śuklapa(9)kṣe paurṇamāsyāṃ śukre ’likhitam idaṃ (10) ādhyāṃtā durgādattenaiva saṃpūrṇaṃ (exp. 25b3–7 and exp.26b1–11)
Microfilm Details
Reel No. A 408/18
Date of Filming 25-07-1972
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-03-2007
Bibliography