A 408-18 Jātakālaṅkāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/18
Title: Jātakālaṅkāra
Dimensions: 21.2 x 14.3 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1900
Acc No.: NAK 3/104
Remarks:


Reel No. A 408-18 Inventory No. 26951

Title Jātakālaṃkāra

Author Gaṇeśa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 23r

Size 23.0 x 14.0 cm

Folios 25

Lines per Folio 9–13 aniyata

Foliation figures on the verso, in the upper left-hand margin under the marginal title jā.kā.kā and in the lower right-hand margin under the word rāma

Scribe Durgādatta

Date of Copying VS 1900 ŚS 1764 ?

Place of Deposit NAK

Accession No. 3/104

Manuscript Features

Eligible writings.

On the exposure two is written

oṃ haraye rāmāya tubhyaṃ namaḥ durgādatta lekharāja pustakam idaṃ utprabhāti patināmakadurgādattasyeti (!) bodhyam rāma durgādattena svahastena likhitam asti rāmaḥ kiṃ jātakālaṃkāra likhitadurgādattena |

rāmāya tubhyaṃ namaḥ durgādattohaṃ namas karomi

23r is not available, after the fols. 22v folios are not in order.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || gaṇeśaṃ praṇamya ||

sānaṃdan (!) praṇitya si(2)ddhisadanaṃ lambodaram bhāratīṃ ||

sūryyādigrahamaṃḍalaṃ nijaguruṃ bhaktyā (3) hṛdabje sthitam ||

yeṣām aṃghrisaroruhasmara[[ṇa]]to nānāvidhās siddha(4)yaḥ ||

siddhiṃ yāṃti laghuprayāṃti vilayaṃ pratyūhaśailaprajāḥ || 2 ||

(5) yatpūrvaṃ paramaṃ śukāsyagalitaṃ sajjātaka phakkikāṃ ||

rūpaṃ gūḍhasamaṃ ta(6)d eva viśadaṃ kurve gaṇeśao smyaham (fol. 1v1–6)

End

gadhyair+sarguṃphite sūrisoṣe (!) laṃkārākhye maṃjulesmin

vaṃśodhyāyaḥ śrīgaṇeśena varyair +jñair(!) yaṃ

karavāṇasaṃkhyaiḥ praṇītaḥ || śloka gīnatī 1237 pramāṇa jātakālaṃkāre saṃti (exp. 25b3–7 and exp.26b1)

Colophon

iti śrījātakālaṃkāre davajñagaṇe(3)śaviracitoyaṃ (!) graṃthaṃ sampūrṇam (!) |

 ❖  ❁ (4) saptāni saptendumite śakedaḥ (!)

śrījātakā(5)laṃkaraṇaṃ manojñaṃ

viśvākhyati(6)thyāṃ guruvāsare ca

māghe 'site nyasta(7)m atho janārthaṃ ||❖ samvat 1900 (8)śāke 17‥ 64(!) bhādrapadamāse śuklapa(9)kṣe paurṇamāsyāṃ śukre ’likhitam idaṃ (10) ādhyāṃtā durgādattenaiva saṃpūrṇaṃ (exp. 25b3–7 and exp.26b1–11)

Microfilm Details

Reel No. A 408/18

Date of Filming 25-07-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-03-2007

Bibliography